Declension table of ?tridaśāyana

Deva

MasculineSingularDualPlural
Nominativetridaśāyanaḥ tridaśāyanau tridaśāyanāḥ
Vocativetridaśāyana tridaśāyanau tridaśāyanāḥ
Accusativetridaśāyanam tridaśāyanau tridaśāyanān
Instrumentaltridaśāyanena tridaśāyanābhyām tridaśāyanaiḥ tridaśāyanebhiḥ
Dativetridaśāyanāya tridaśāyanābhyām tridaśāyanebhyaḥ
Ablativetridaśāyanāt tridaśāyanābhyām tridaśāyanebhyaḥ
Genitivetridaśāyanasya tridaśāyanayoḥ tridaśāyanānām
Locativetridaśāyane tridaśāyanayoḥ tridaśāyaneṣu

Compound tridaśāyana -

Adverb -tridaśāyanam -tridaśāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria