Declension table of ?tridaśāri

Deva

MasculineSingularDualPlural
Nominativetridaśāriḥ tridaśārī tridaśārayaḥ
Vocativetridaśāre tridaśārī tridaśārayaḥ
Accusativetridaśārim tridaśārī tridaśārīn
Instrumentaltridaśāriṇā tridaśāribhyām tridaśāribhiḥ
Dativetridaśāraye tridaśāribhyām tridaśāribhyaḥ
Ablativetridaśāreḥ tridaśāribhyām tridaśāribhyaḥ
Genitivetridaśāreḥ tridaśāryoḥ tridaśārīṇām
Locativetridaśārau tridaśāryoḥ tridaśāriṣu

Compound tridaśāri -

Adverb -tridaśāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria