Declension table of ?tridaśālaya

Deva

NeuterSingularDualPlural
Nominativetridaśālayam tridaśālaye tridaśālayāni
Vocativetridaśālaya tridaśālaye tridaśālayāni
Accusativetridaśālayam tridaśālaye tridaśālayāni
Instrumentaltridaśālayena tridaśālayābhyām tridaśālayaiḥ
Dativetridaśālayāya tridaśālayābhyām tridaśālayebhyaḥ
Ablativetridaśālayāt tridaśālayābhyām tridaśālayebhyaḥ
Genitivetridaśālayasya tridaśālayayoḥ tridaśālayānām
Locativetridaśālaye tridaśālayayoḥ tridaśālayeṣu

Compound tridaśālaya -

Adverb -tridaśālayam -tridaśālayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria