Declension table of ?tridaśāṅganā

Deva

FeminineSingularDualPlural
Nominativetridaśāṅganā tridaśāṅgane tridaśāṅganāḥ
Vocativetridaśāṅgane tridaśāṅgane tridaśāṅganāḥ
Accusativetridaśāṅganām tridaśāṅgane tridaśāṅganāḥ
Instrumentaltridaśāṅganayā tridaśāṅganābhyām tridaśāṅganābhiḥ
Dativetridaśāṅganāyai tridaśāṅganābhyām tridaśāṅganābhyaḥ
Ablativetridaśāṅganāyāḥ tridaśāṅganābhyām tridaśāṅganābhyaḥ
Genitivetridaśāṅganāyāḥ tridaśāṅganayoḥ tridaśāṅganānām
Locativetridaśāṅganāyām tridaśāṅganayoḥ tridaśāṅganāsu

Adverb -tridaśāṅganam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria