Declension table of ?tridaśādhipati

Deva

MasculineSingularDualPlural
Nominativetridaśādhipatiḥ tridaśādhipatī tridaśādhipatayaḥ
Vocativetridaśādhipate tridaśādhipatī tridaśādhipatayaḥ
Accusativetridaśādhipatim tridaśādhipatī tridaśādhipatīn
Instrumentaltridaśādhipatinā tridaśādhipatibhyām tridaśādhipatibhiḥ
Dativetridaśādhipataye tridaśādhipatibhyām tridaśādhipatibhyaḥ
Ablativetridaśādhipateḥ tridaśādhipatibhyām tridaśādhipatibhyaḥ
Genitivetridaśādhipateḥ tridaśādhipatyoḥ tridaśādhipatīnām
Locativetridaśādhipatau tridaśādhipatyoḥ tridaśādhipatiṣu

Compound tridaśādhipati -

Adverb -tridaśādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria