Declension table of tridaśa

Deva

MasculineSingularDualPlural
Nominativetridaśaḥ tridaśau tridaśāḥ
Vocativetridaśa tridaśau tridaśāḥ
Accusativetridaśam tridaśau tridaśān
Instrumentaltridaśena tridaśābhyām tridaśaiḥ tridaśebhiḥ
Dativetridaśāya tridaśābhyām tridaśebhyaḥ
Ablativetridaśāt tridaśābhyām tridaśebhyaḥ
Genitivetridaśasya tridaśayoḥ tridaśānām
Locativetridaśe tridaśayoḥ tridaśeṣu

Compound tridaśa -

Adverb -tridaśam -tridaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria