Declension table of ?tridatā

Deva

FeminineSingularDualPlural
Nominativetridatā tridate tridatāḥ
Vocativetridate tridate tridatāḥ
Accusativetridatām tridate tridatāḥ
Instrumentaltridatayā tridatābhyām tridatābhiḥ
Dativetridatāyai tridatābhyām tridatābhyaḥ
Ablativetridatāyāḥ tridatābhyām tridatābhyaḥ
Genitivetridatāyāḥ tridatayoḥ tridatānām
Locativetridatāyām tridatayoḥ tridatāsu

Adverb -tridatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria