Declension table of ?tridantā

Deva

FeminineSingularDualPlural
Nominativetridantā tridante tridantāḥ
Vocativetridante tridante tridantāḥ
Accusativetridantām tridante tridantāḥ
Instrumentaltridantayā tridantābhyām tridantābhiḥ
Dativetridantāyai tridantābhyām tridantābhyaḥ
Ablativetridantāyāḥ tridantābhyām tridantābhyaḥ
Genitivetridantāyāḥ tridantayoḥ tridantānām
Locativetridantāyām tridantayoḥ tridantāsu

Adverb -tridantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria