Declension table of tridaṇḍa

Deva

NeuterSingularDualPlural
Nominativetridaṇḍam tridaṇḍe tridaṇḍāni
Vocativetridaṇḍa tridaṇḍe tridaṇḍāni
Accusativetridaṇḍam tridaṇḍe tridaṇḍāni
Instrumentaltridaṇḍena tridaṇḍābhyām tridaṇḍaiḥ
Dativetridaṇḍāya tridaṇḍābhyām tridaṇḍebhyaḥ
Ablativetridaṇḍāt tridaṇḍābhyām tridaṇḍebhyaḥ
Genitivetridaṇḍasya tridaṇḍayoḥ tridaṇḍānām
Locativetridaṇḍe tridaṇḍayoḥ tridaṇḍeṣu

Compound tridaṇḍa -

Adverb -tridaṇḍam -tridaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria