Declension table of tricīvara

Deva

NeuterSingularDualPlural
Nominativetricīvaram tricīvare tricīvarāṇi
Vocativetricīvara tricīvare tricīvarāṇi
Accusativetricīvaram tricīvare tricīvarāṇi
Instrumentaltricīvareṇa tricīvarābhyām tricīvaraiḥ
Dativetricīvarāya tricīvarābhyām tricīvarebhyaḥ
Ablativetricīvarāt tricīvarābhyām tricīvarebhyaḥ
Genitivetricīvarasya tricīvarayoḥ tricīvarāṇām
Locativetricīvare tricīvarayoḥ tricīvareṣu

Compound tricīvara -

Adverb -tricīvaram -tricīvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria