Declension table of ?tricakṣus

Deva

NeuterSingularDualPlural
Nominativetricakṣuḥ tricakṣuṣī tricakṣūṃṣi
Vocativetricakṣuḥ tricakṣuṣī tricakṣūṃṣi
Accusativetricakṣuḥ tricakṣuṣī tricakṣūṃṣi
Instrumentaltricakṣuṣā tricakṣurbhyām tricakṣurbhiḥ
Dativetricakṣuṣe tricakṣurbhyām tricakṣurbhyaḥ
Ablativetricakṣuṣaḥ tricakṣurbhyām tricakṣurbhyaḥ
Genitivetricakṣuṣaḥ tricakṣuṣoḥ tricakṣuṣām
Locativetricakṣuṣi tricakṣuṣoḥ tricakṣuḥṣu

Compound tricakṣus -

Adverb -tricakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria