Declension table of ?tricakṣuṣā

Deva

FeminineSingularDualPlural
Nominativetricakṣuṣā tricakṣuṣe tricakṣuṣāḥ
Vocativetricakṣuṣe tricakṣuṣe tricakṣuṣāḥ
Accusativetricakṣuṣām tricakṣuṣe tricakṣuṣāḥ
Instrumentaltricakṣuṣayā tricakṣuṣābhyām tricakṣuṣābhiḥ
Dativetricakṣuṣāyai tricakṣuṣābhyām tricakṣuṣābhyaḥ
Ablativetricakṣuṣāyāḥ tricakṣuṣābhyām tricakṣuṣābhyaḥ
Genitivetricakṣuṣāyāḥ tricakṣuṣayoḥ tricakṣuṣāṇām
Locativetricakṣuṣāyām tricakṣuṣayoḥ tricakṣuṣāsu

Adverb -tricakṣuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria