Declension table of ?tribhuvaneśvaraliṅga

Deva

NeuterSingularDualPlural
Nominativetribhuvaneśvaraliṅgam tribhuvaneśvaraliṅge tribhuvaneśvaraliṅgāni
Vocativetribhuvaneśvaraliṅga tribhuvaneśvaraliṅge tribhuvaneśvaraliṅgāni
Accusativetribhuvaneśvaraliṅgam tribhuvaneśvaraliṅge tribhuvaneśvaraliṅgāni
Instrumentaltribhuvaneśvaraliṅgena tribhuvaneśvaraliṅgābhyām tribhuvaneśvaraliṅgaiḥ
Dativetribhuvaneśvaraliṅgāya tribhuvaneśvaraliṅgābhyām tribhuvaneśvaraliṅgebhyaḥ
Ablativetribhuvaneśvaraliṅgāt tribhuvaneśvaraliṅgābhyām tribhuvaneśvaraliṅgebhyaḥ
Genitivetribhuvaneśvaraliṅgasya tribhuvaneśvaraliṅgayoḥ tribhuvaneśvaraliṅgānām
Locativetribhuvaneśvaraliṅge tribhuvaneśvaraliṅgayoḥ tribhuvaneśvaraliṅgeṣu

Compound tribhuvaneśvaraliṅga -

Adverb -tribhuvaneśvaraliṅgam -tribhuvaneśvaraliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria