Declension table of ?tribhuvanapāladeva

Deva

MasculineSingularDualPlural
Nominativetribhuvanapāladevaḥ tribhuvanapāladevau tribhuvanapāladevāḥ
Vocativetribhuvanapāladeva tribhuvanapāladevau tribhuvanapāladevāḥ
Accusativetribhuvanapāladevam tribhuvanapāladevau tribhuvanapāladevān
Instrumentaltribhuvanapāladevena tribhuvanapāladevābhyām tribhuvanapāladevaiḥ tribhuvanapāladevebhiḥ
Dativetribhuvanapāladevāya tribhuvanapāladevābhyām tribhuvanapāladevebhyaḥ
Ablativetribhuvanapāladevāt tribhuvanapāladevābhyām tribhuvanapāladevebhyaḥ
Genitivetribhuvanapāladevasya tribhuvanapāladevayoḥ tribhuvanapāladevānām
Locativetribhuvanapāladeve tribhuvanapāladevayoḥ tribhuvanapāladeveṣu

Compound tribhuvanapāladeva -

Adverb -tribhuvanapāladevam -tribhuvanapāladevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria