Declension table of ?tribhuvanaguru

Deva

MasculineSingularDualPlural
Nominativetribhuvanaguruḥ tribhuvanagurū tribhuvanaguravaḥ
Vocativetribhuvanaguro tribhuvanagurū tribhuvanaguravaḥ
Accusativetribhuvanagurum tribhuvanagurū tribhuvanagurūn
Instrumentaltribhuvanaguruṇā tribhuvanagurubhyām tribhuvanagurubhiḥ
Dativetribhuvanagurave tribhuvanagurubhyām tribhuvanagurubhyaḥ
Ablativetribhuvanaguroḥ tribhuvanagurubhyām tribhuvanagurubhyaḥ
Genitivetribhuvanaguroḥ tribhuvanagurvoḥ tribhuvanagurūṇām
Locativetribhuvanagurau tribhuvanagurvoḥ tribhuvanaguruṣu

Compound tribhuvanaguru -

Adverb -tribhuvanaguru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria