Declension table of tribhuvana

Deva

MasculineSingularDualPlural
Nominativetribhuvanaḥ tribhuvanau tribhuvanāḥ
Vocativetribhuvana tribhuvanau tribhuvanāḥ
Accusativetribhuvanam tribhuvanau tribhuvanān
Instrumentaltribhuvanena tribhuvanābhyām tribhuvanaiḥ tribhuvanebhiḥ
Dativetribhuvanāya tribhuvanābhyām tribhuvanebhyaḥ
Ablativetribhuvanāt tribhuvanābhyām tribhuvanebhyaḥ
Genitivetribhuvanasya tribhuvanayoḥ tribhuvanānām
Locativetribhuvane tribhuvanayoḥ tribhuvaneṣu

Compound tribhuvana -

Adverb -tribhuvanam -tribhuvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria