Declension table of tribhūma

Deva

MasculineSingularDualPlural
Nominativetribhūmaḥ tribhūmau tribhūmāḥ
Vocativetribhūma tribhūmau tribhūmāḥ
Accusativetribhūmam tribhūmau tribhūmān
Instrumentaltribhūmeṇa tribhūmābhyām tribhūmaiḥ tribhūmebhiḥ
Dativetribhūmāya tribhūmābhyām tribhūmebhyaḥ
Ablativetribhūmāt tribhūmābhyām tribhūmebhyaḥ
Genitivetribhūmasya tribhūmayoḥ tribhūmāṇām
Locativetribhūme tribhūmayoḥ tribhūmeṣu

Compound tribhūma -

Adverb -tribhūmam -tribhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria