Declension table of tribhuja

Deva

MasculineSingularDualPlural
Nominativetribhujaḥ tribhujau tribhujāḥ
Vocativetribhuja tribhujau tribhujāḥ
Accusativetribhujam tribhujau tribhujān
Instrumentaltribhujena tribhujābhyām tribhujaiḥ tribhujebhiḥ
Dativetribhujāya tribhujābhyām tribhujebhyaḥ
Ablativetribhujāt tribhujābhyām tribhujebhyaḥ
Genitivetribhujasya tribhujayoḥ tribhujānām
Locativetribhuje tribhujayoḥ tribhujeṣu

Compound tribhuja -

Adverb -tribhujam -tribhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria