Declension table of ?tribhava

Deva

NeuterSingularDualPlural
Nominativetribhavam tribhave tribhavāṇi
Vocativetribhava tribhave tribhavāṇi
Accusativetribhavam tribhave tribhavāṇi
Instrumentaltribhaveṇa tribhavābhyām tribhavaiḥ
Dativetribhavāya tribhavābhyām tribhavebhyaḥ
Ablativetribhavāt tribhavābhyām tribhavebhyaḥ
Genitivetribhavasya tribhavayoḥ tribhavāṇām
Locativetribhave tribhavayoḥ tribhaveṣu

Compound tribhava -

Adverb -tribhavam -tribhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria