Declension table of ?tribhaṅgī

Deva

FeminineSingularDualPlural
Nominativetribhaṅgī tribhaṅgyau tribhaṅgyaḥ
Vocativetribhaṅgi tribhaṅgyau tribhaṅgyaḥ
Accusativetribhaṅgīm tribhaṅgyau tribhaṅgīḥ
Instrumentaltribhaṅgyā tribhaṅgībhyām tribhaṅgībhiḥ
Dativetribhaṅgyai tribhaṅgībhyām tribhaṅgībhyaḥ
Ablativetribhaṅgyāḥ tribhaṅgībhyām tribhaṅgībhyaḥ
Genitivetribhaṅgyāḥ tribhaṅgyoḥ tribhaṅgīṇām
Locativetribhaṅgyām tribhaṅgyoḥ tribhaṅgīṣu

Compound tribhaṅgi - tribhaṅgī -

Adverb -tribhaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria