Declension table of ?triṣavaṇasnāyinī

Deva

FeminineSingularDualPlural
Nominativetriṣavaṇasnāyinī triṣavaṇasnāyinyau triṣavaṇasnāyinyaḥ
Vocativetriṣavaṇasnāyini triṣavaṇasnāyinyau triṣavaṇasnāyinyaḥ
Accusativetriṣavaṇasnāyinīm triṣavaṇasnāyinyau triṣavaṇasnāyinīḥ
Instrumentaltriṣavaṇasnāyinyā triṣavaṇasnāyinībhyām triṣavaṇasnāyinībhiḥ
Dativetriṣavaṇasnāyinyai triṣavaṇasnāyinībhyām triṣavaṇasnāyinībhyaḥ
Ablativetriṣavaṇasnāyinyāḥ triṣavaṇasnāyinībhyām triṣavaṇasnāyinībhyaḥ
Genitivetriṣavaṇasnāyinyāḥ triṣavaṇasnāyinyoḥ triṣavaṇasnāyinīnām
Locativetriṣavaṇasnāyinyām triṣavaṇasnāyinyoḥ triṣavaṇasnāyinīṣu

Compound triṣavaṇasnāyini - triṣavaṇasnāyinī -

Adverb -triṣavaṇasnāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria