Declension table of ?triṣavaṇasnāyin

Deva

NeuterSingularDualPlural
Nominativetriṣavaṇasnāyi triṣavaṇasnāyinī triṣavaṇasnāyīni
Vocativetriṣavaṇasnāyin triṣavaṇasnāyi triṣavaṇasnāyinī triṣavaṇasnāyīni
Accusativetriṣavaṇasnāyi triṣavaṇasnāyinī triṣavaṇasnāyīni
Instrumentaltriṣavaṇasnāyinā triṣavaṇasnāyibhyām triṣavaṇasnāyibhiḥ
Dativetriṣavaṇasnāyine triṣavaṇasnāyibhyām triṣavaṇasnāyibhyaḥ
Ablativetriṣavaṇasnāyinaḥ triṣavaṇasnāyibhyām triṣavaṇasnāyibhyaḥ
Genitivetriṣavaṇasnāyinaḥ triṣavaṇasnāyinoḥ triṣavaṇasnāyinām
Locativetriṣavaṇasnāyini triṣavaṇasnāyinoḥ triṣavaṇasnāyiṣu

Compound triṣavaṇasnāyi -

Adverb -triṣavaṇasnāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria