Declension table of ?triṣavaṇa

Deva

NeuterSingularDualPlural
Nominativetriṣavaṇam triṣavaṇe triṣavaṇāni
Vocativetriṣavaṇa triṣavaṇe triṣavaṇāni
Accusativetriṣavaṇam triṣavaṇe triṣavaṇāni
Instrumentaltriṣavaṇena triṣavaṇābhyām triṣavaṇaiḥ
Dativetriṣavaṇāya triṣavaṇābhyām triṣavaṇebhyaḥ
Ablativetriṣavaṇāt triṣavaṇābhyām triṣavaṇebhyaḥ
Genitivetriṣavaṇasya triṣavaṇayoḥ triṣavaṇānām
Locativetriṣavaṇe triṣavaṇayoḥ triṣavaṇeṣu

Compound triṣavaṇa -

Adverb -triṣavaṇam -triṣavaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria