Declension table of ?triṣatya

Deva

MasculineSingularDualPlural
Nominativetriṣatyaḥ triṣatyau triṣatyāḥ
Vocativetriṣatya triṣatyau triṣatyāḥ
Accusativetriṣatyam triṣatyau triṣatyān
Instrumentaltriṣatyena triṣatyābhyām triṣatyaiḥ triṣatyebhiḥ
Dativetriṣatyāya triṣatyābhyām triṣatyebhyaḥ
Ablativetriṣatyāt triṣatyābhyām triṣatyebhyaḥ
Genitivetriṣatyasya triṣatyayoḥ triṣatyānām
Locativetriṣatye triṣatyayoḥ triṣatyeṣu

Compound triṣatya -

Adverb -triṣatyam -triṣatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria