Declension table of ?triṣaptīya

Deva

NeuterSingularDualPlural
Nominativetriṣaptīyam triṣaptīye triṣaptīyāni
Vocativetriṣaptīya triṣaptīye triṣaptīyāni
Accusativetriṣaptīyam triṣaptīye triṣaptīyāni
Instrumentaltriṣaptīyena triṣaptīyābhyām triṣaptīyaiḥ
Dativetriṣaptīyāya triṣaptīyābhyām triṣaptīyebhyaḥ
Ablativetriṣaptīyāt triṣaptīyābhyām triṣaptīyebhyaḥ
Genitivetriṣaptīyasya triṣaptīyayoḥ triṣaptīyānām
Locativetriṣaptīye triṣaptīyayoḥ triṣaptīyeṣu

Compound triṣaptīya -

Adverb -triṣaptīyam -triṣaptīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria