Declension table of ?triṣama

Deva

NeuterSingularDualPlural
Nominativetriṣamam triṣame triṣamāṇi
Vocativetriṣama triṣame triṣamāṇi
Accusativetriṣamam triṣame triṣamāṇi
Instrumentaltriṣameṇa triṣamābhyām triṣamaiḥ
Dativetriṣamāya triṣamābhyām triṣamebhyaḥ
Ablativetriṣamāt triṣamābhyām triṣamebhyaḥ
Genitivetriṣamasya triṣamayoḥ triṣamāṇām
Locativetriṣame triṣamayoḥ triṣameṣu

Compound triṣama -

Adverb -triṣamam -triṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria