Declension table of ?triṣama

Deva

MasculineSingularDualPlural
Nominativetriṣamaḥ triṣamau triṣamāḥ
Vocativetriṣama triṣamau triṣamāḥ
Accusativetriṣamam triṣamau triṣamān
Instrumentaltriṣameṇa triṣamābhyām triṣamaiḥ triṣamebhiḥ
Dativetriṣamāya triṣamābhyām triṣamebhyaḥ
Ablativetriṣamāt triṣamābhyām triṣamebhyaḥ
Genitivetriṣamasya triṣamayoḥ triṣamāṇām
Locativetriṣame triṣamayoḥ triṣameṣu

Compound triṣama -

Adverb -triṣamam -triṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria