Declension table of ?triṣadhasthā

Deva

FeminineSingularDualPlural
Nominativetriṣadhasthā triṣadhasthe triṣadhasthāḥ
Vocativetriṣadhasthe triṣadhasthe triṣadhasthāḥ
Accusativetriṣadhasthām triṣadhasthe triṣadhasthāḥ
Instrumentaltriṣadhasthayā triṣadhasthābhyām triṣadhasthābhiḥ
Dativetriṣadhasthāyai triṣadhasthābhyām triṣadhasthābhyaḥ
Ablativetriṣadhasthāyāḥ triṣadhasthābhyām triṣadhasthābhyaḥ
Genitivetriṣadhasthāyāḥ triṣadhasthayoḥ triṣadhasthānām
Locativetriṣadhasthāyām triṣadhasthayoḥ triṣadhasthāsu

Adverb -triṣadhastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria