Declension table of ?triṣāhasra

Deva

NeuterSingularDualPlural
Nominativetriṣāhasram triṣāhasre triṣāhasrāṇi
Vocativetriṣāhasra triṣāhasre triṣāhasrāṇi
Accusativetriṣāhasram triṣāhasre triṣāhasrāṇi
Instrumentaltriṣāhasreṇa triṣāhasrābhyām triṣāhasraiḥ
Dativetriṣāhasrāya triṣāhasrābhyām triṣāhasrebhyaḥ
Ablativetriṣāhasrāt triṣāhasrābhyām triṣāhasrebhyaḥ
Genitivetriṣāhasrasya triṣāhasrayoḥ triṣāhasrāṇām
Locativetriṣāhasre triṣāhasrayoḥ triṣāhasreṣu

Compound triṣāhasra -

Adverb -triṣāhasram -triṣāhasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria