Declension table of ?triṣāhasra

Deva

MasculineSingularDualPlural
Nominativetriṣāhasraḥ triṣāhasrau triṣāhasrāḥ
Vocativetriṣāhasra triṣāhasrau triṣāhasrāḥ
Accusativetriṣāhasram triṣāhasrau triṣāhasrān
Instrumentaltriṣāhasreṇa triṣāhasrābhyām triṣāhasraiḥ triṣāhasrebhiḥ
Dativetriṣāhasrāya triṣāhasrābhyām triṣāhasrebhyaḥ
Ablativetriṣāhasrāt triṣāhasrābhyām triṣāhasrebhyaḥ
Genitivetriṣāhasrasya triṣāhasrayoḥ triṣāhasrāṇām
Locativetriṣāhasre triṣāhasrayoḥ triṣāhasreṣu

Compound triṣāhasra -

Adverb -triṣāhasram -triṣāhasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria