Declension table of ?triṣaṣṭiśalākāpuruṣacarita

Deva

NeuterSingularDualPlural
Nominativetriṣaṣṭiśalākāpuruṣacaritam triṣaṣṭiśalākāpuruṣacarite triṣaṣṭiśalākāpuruṣacaritāni
Vocativetriṣaṣṭiśalākāpuruṣacarita triṣaṣṭiśalākāpuruṣacarite triṣaṣṭiśalākāpuruṣacaritāni
Accusativetriṣaṣṭiśalākāpuruṣacaritam triṣaṣṭiśalākāpuruṣacarite triṣaṣṭiśalākāpuruṣacaritāni
Instrumentaltriṣaṣṭiśalākāpuruṣacaritena triṣaṣṭiśalākāpuruṣacaritābhyām triṣaṣṭiśalākāpuruṣacaritaiḥ
Dativetriṣaṣṭiśalākāpuruṣacaritāya triṣaṣṭiśalākāpuruṣacaritābhyām triṣaṣṭiśalākāpuruṣacaritebhyaḥ
Ablativetriṣaṣṭiśalākāpuruṣacaritāt triṣaṣṭiśalākāpuruṣacaritābhyām triṣaṣṭiśalākāpuruṣacaritebhyaḥ
Genitivetriṣaṣṭiśalākāpuruṣacaritasya triṣaṣṭiśalākāpuruṣacaritayoḥ triṣaṣṭiśalākāpuruṣacaritānām
Locativetriṣaṣṭiśalākāpuruṣacarite triṣaṣṭiśalākāpuruṣacaritayoḥ triṣaṣṭiśalākāpuruṣacariteṣu

Compound triṣaṣṭiśalākāpuruṣacarita -

Adverb -triṣaṣṭiśalākāpuruṣacaritam -triṣaṣṭiśalākāpuruṣacaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria