Declension table of ?triṣaṣṭitamā

Deva

FeminineSingularDualPlural
Nominativetriṣaṣṭitamā triṣaṣṭitame triṣaṣṭitamāḥ
Vocativetriṣaṣṭitame triṣaṣṭitame triṣaṣṭitamāḥ
Accusativetriṣaṣṭitamām triṣaṣṭitame triṣaṣṭitamāḥ
Instrumentaltriṣaṣṭitamayā triṣaṣṭitamābhyām triṣaṣṭitamābhiḥ
Dativetriṣaṣṭitamāyai triṣaṣṭitamābhyām triṣaṣṭitamābhyaḥ
Ablativetriṣaṣṭitamāyāḥ triṣaṣṭitamābhyām triṣaṣṭitamābhyaḥ
Genitivetriṣaṣṭitamāyāḥ triṣaṣṭitamayoḥ triṣaṣṭitamānām
Locativetriṣaṣṭitamāyām triṣaṣṭitamayoḥ triṣaṣṭitamāsu

Adverb -triṣaṣṭitamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria