Declension table of ?triṣaṣṭitama

Deva

NeuterSingularDualPlural
Nominativetriṣaṣṭitamam triṣaṣṭitame triṣaṣṭitamāni
Vocativetriṣaṣṭitama triṣaṣṭitame triṣaṣṭitamāni
Accusativetriṣaṣṭitamam triṣaṣṭitame triṣaṣṭitamāni
Instrumentaltriṣaṣṭitamena triṣaṣṭitamābhyām triṣaṣṭitamaiḥ
Dativetriṣaṣṭitamāya triṣaṣṭitamābhyām triṣaṣṭitamebhyaḥ
Ablativetriṣaṣṭitamāt triṣaṣṭitamābhyām triṣaṣṭitamebhyaḥ
Genitivetriṣaṣṭitamasya triṣaṣṭitamayoḥ triṣaṣṭitamānām
Locativetriṣaṣṭitame triṣaṣṭitamayoḥ triṣaṣṭitameṣu

Compound triṣaṣṭitama -

Adverb -triṣaṣṭitamam -triṣaṣṭitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria