Declension table of ?triṣaṣṭitama

Deva

MasculineSingularDualPlural
Nominativetriṣaṣṭitamaḥ triṣaṣṭitamau triṣaṣṭitamāḥ
Vocativetriṣaṣṭitama triṣaṣṭitamau triṣaṣṭitamāḥ
Accusativetriṣaṣṭitamam triṣaṣṭitamau triṣaṣṭitamān
Instrumentaltriṣaṣṭitamena triṣaṣṭitamābhyām triṣaṣṭitamaiḥ triṣaṣṭitamebhiḥ
Dativetriṣaṣṭitamāya triṣaṣṭitamābhyām triṣaṣṭitamebhyaḥ
Ablativetriṣaṣṭitamāt triṣaṣṭitamābhyām triṣaṣṭitamebhyaḥ
Genitivetriṣaṣṭitamasya triṣaṣṭitamayoḥ triṣaṣṭitamānām
Locativetriṣaṣṭitame triṣaṣṭitamayoḥ triṣaṣṭitameṣu

Compound triṣaṣṭitama -

Adverb -triṣaṣṭitamam -triṣaṣṭitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria