Declension table of ?triṣaṣṭa

Deva

NeuterSingularDualPlural
Nominativetriṣaṣṭam triṣaṣṭe triṣaṣṭāni
Vocativetriṣaṣṭa triṣaṣṭe triṣaṣṭāni
Accusativetriṣaṣṭam triṣaṣṭe triṣaṣṭāni
Instrumentaltriṣaṣṭena triṣaṣṭābhyām triṣaṣṭaiḥ
Dativetriṣaṣṭāya triṣaṣṭābhyām triṣaṣṭebhyaḥ
Ablativetriṣaṣṭāt triṣaṣṭābhyām triṣaṣṭebhyaḥ
Genitivetriṣaṣṭasya triṣaṣṭayoḥ triṣaṣṭānām
Locativetriṣaṣṭe triṣaṣṭayoḥ triṣaṣṭeṣu

Compound triṣaṣṭa -

Adverb -triṣaṣṭam -triṣaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria