Declension table of ?triṣaṃyukta

Deva

NeuterSingularDualPlural
Nominativetriṣaṃyuktam triṣaṃyukte triṣaṃyuktāni
Vocativetriṣaṃyukta triṣaṃyukte triṣaṃyuktāni
Accusativetriṣaṃyuktam triṣaṃyukte triṣaṃyuktāni
Instrumentaltriṣaṃyuktena triṣaṃyuktābhyām triṣaṃyuktaiḥ
Dativetriṣaṃyuktāya triṣaṃyuktābhyām triṣaṃyuktebhyaḥ
Ablativetriṣaṃyuktāt triṣaṃyuktābhyām triṣaṃyuktebhyaḥ
Genitivetriṣaṃyuktasya triṣaṃyuktayoḥ triṣaṃyuktānām
Locativetriṣaṃyukte triṣaṃyuktayoḥ triṣaṃyukteṣu

Compound triṣaṃyukta -

Adverb -triṣaṃyuktam -triṣaṃyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria