Declension table of ?triṣaṃyukta

Deva

MasculineSingularDualPlural
Nominativetriṣaṃyuktaḥ triṣaṃyuktau triṣaṃyuktāḥ
Vocativetriṣaṃyukta triṣaṃyuktau triṣaṃyuktāḥ
Accusativetriṣaṃyuktam triṣaṃyuktau triṣaṃyuktān
Instrumentaltriṣaṃyuktena triṣaṃyuktābhyām triṣaṃyuktaiḥ triṣaṃyuktebhiḥ
Dativetriṣaṃyuktāya triṣaṃyuktābhyām triṣaṃyuktebhyaḥ
Ablativetriṣaṃyuktāt triṣaṃyuktābhyām triṣaṃyuktebhyaḥ
Genitivetriṣaṃyuktasya triṣaṃyuktayoḥ triṣaṃyuktānām
Locativetriṣaṃyukte triṣaṃyuktayoḥ triṣaṃyukteṣu

Compound triṣaṃyukta -

Adverb -triṣaṃyuktam -triṣaṃyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria