Declension table of ?triṣaṃvatsarā

Deva

FeminineSingularDualPlural
Nominativetriṣaṃvatsarā triṣaṃvatsare triṣaṃvatsarāḥ
Vocativetriṣaṃvatsare triṣaṃvatsare triṣaṃvatsarāḥ
Accusativetriṣaṃvatsarām triṣaṃvatsare triṣaṃvatsarāḥ
Instrumentaltriṣaṃvatsarayā triṣaṃvatsarābhyām triṣaṃvatsarābhiḥ
Dativetriṣaṃvatsarāyai triṣaṃvatsarābhyām triṣaṃvatsarābhyaḥ
Ablativetriṣaṃvatsarāyāḥ triṣaṃvatsarābhyām triṣaṃvatsarābhyaḥ
Genitivetriṣaṃvatsarāyāḥ triṣaṃvatsarayoḥ triṣaṃvatsarāṇām
Locativetriṣaṃvatsarāyām triṣaṃvatsarayoḥ triṣaṃvatsarāsu

Adverb -triṣaṃvatsaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria