Declension table of ?triṣaṃvatsara

Deva

NeuterSingularDualPlural
Nominativetriṣaṃvatsaram triṣaṃvatsare triṣaṃvatsarāṇi
Vocativetriṣaṃvatsara triṣaṃvatsare triṣaṃvatsarāṇi
Accusativetriṣaṃvatsaram triṣaṃvatsare triṣaṃvatsarāṇi
Instrumentaltriṣaṃvatsareṇa triṣaṃvatsarābhyām triṣaṃvatsaraiḥ
Dativetriṣaṃvatsarāya triṣaṃvatsarābhyām triṣaṃvatsarebhyaḥ
Ablativetriṣaṃvatsarāt triṣaṃvatsarābhyām triṣaṃvatsarebhyaḥ
Genitivetriṣaṃvatsarasya triṣaṃvatsarayoḥ triṣaṃvatsarāṇām
Locativetriṣaṃvatsare triṣaṃvatsarayoḥ triṣaṃvatsareṣu

Compound triṣaṃvatsara -

Adverb -triṣaṃvatsaram -triṣaṃvatsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria