Declension table of ?triṣaṃvatsara

Deva

MasculineSingularDualPlural
Nominativetriṣaṃvatsaraḥ triṣaṃvatsarau triṣaṃvatsarāḥ
Vocativetriṣaṃvatsara triṣaṃvatsarau triṣaṃvatsarāḥ
Accusativetriṣaṃvatsaram triṣaṃvatsarau triṣaṃvatsarān
Instrumentaltriṣaṃvatsareṇa triṣaṃvatsarābhyām triṣaṃvatsaraiḥ triṣaṃvatsarebhiḥ
Dativetriṣaṃvatsarāya triṣaṃvatsarābhyām triṣaṃvatsarebhyaḥ
Ablativetriṣaṃvatsarāt triṣaṃvatsarābhyām triṣaṃvatsarebhyaḥ
Genitivetriṣaṃvatsarasya triṣaṃvatsarayoḥ triṣaṃvatsarāṇām
Locativetriṣaṃvatsare triṣaṃvatsarayoḥ triṣaṃvatsareṣu

Compound triṣaṃvatsara -

Adverb -triṣaṃvatsaram -triṣaṃvatsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria