Declension table of ?triṣandhi

Deva

NeuterSingularDualPlural
Nominativetriṣandhi triṣandhinī triṣandhīni
Vocativetriṣandhi triṣandhinī triṣandhīni
Accusativetriṣandhi triṣandhinī triṣandhīni
Instrumentaltriṣandhinā triṣandhibhyām triṣandhibhiḥ
Dativetriṣandhine triṣandhibhyām triṣandhibhyaḥ
Ablativetriṣandhinaḥ triṣandhibhyām triṣandhibhyaḥ
Genitivetriṣandhinaḥ triṣandhinoḥ triṣandhīnām
Locativetriṣandhini triṣandhinoḥ triṣandhiṣu

Compound triṣandhi -

Adverb -triṣandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria