Declension table of ?triṣandhi

Deva

MasculineSingularDualPlural
Nominativetriṣandhiḥ triṣandhī triṣandhayaḥ
Vocativetriṣandhe triṣandhī triṣandhayaḥ
Accusativetriṣandhim triṣandhī triṣandhīn
Instrumentaltriṣandhinā triṣandhibhyām triṣandhibhiḥ
Dativetriṣandhaye triṣandhibhyām triṣandhibhyaḥ
Ablativetriṣandheḥ triṣandhibhyām triṣandhibhyaḥ
Genitivetriṣandheḥ triṣandhyoḥ triṣandhīnām
Locativetriṣandhau triṣandhyoḥ triṣandhiṣu

Compound triṣandhi -

Adverb -triṣandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria