Declension table of ?triṣṭuṇmukhā

Deva

FeminineSingularDualPlural
Nominativetriṣṭuṇmukhā triṣṭuṇmukhe triṣṭuṇmukhāḥ
Vocativetriṣṭuṇmukhe triṣṭuṇmukhe triṣṭuṇmukhāḥ
Accusativetriṣṭuṇmukhām triṣṭuṇmukhe triṣṭuṇmukhāḥ
Instrumentaltriṣṭuṇmukhayā triṣṭuṇmukhābhyām triṣṭuṇmukhābhiḥ
Dativetriṣṭuṇmukhāyai triṣṭuṇmukhābhyām triṣṭuṇmukhābhyaḥ
Ablativetriṣṭuṇmukhāyāḥ triṣṭuṇmukhābhyām triṣṭuṇmukhābhyaḥ
Genitivetriṣṭuṇmukhāyāḥ triṣṭuṇmukhayoḥ triṣṭuṇmukhānām
Locativetriṣṭuṇmukhāyām triṣṭuṇmukhayoḥ triṣṭuṇmukhāsu

Adverb -triṣṭuṇmukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria