Declension table of ?triṣṭuṇmukha

Deva

NeuterSingularDualPlural
Nominativetriṣṭuṇmukham triṣṭuṇmukhe triṣṭuṇmukhāni
Vocativetriṣṭuṇmukha triṣṭuṇmukhe triṣṭuṇmukhāni
Accusativetriṣṭuṇmukham triṣṭuṇmukhe triṣṭuṇmukhāni
Instrumentaltriṣṭuṇmukhena triṣṭuṇmukhābhyām triṣṭuṇmukhaiḥ
Dativetriṣṭuṇmukhāya triṣṭuṇmukhābhyām triṣṭuṇmukhebhyaḥ
Ablativetriṣṭuṇmukhāt triṣṭuṇmukhābhyām triṣṭuṇmukhebhyaḥ
Genitivetriṣṭuṇmukhasya triṣṭuṇmukhayoḥ triṣṭuṇmukhānām
Locativetriṣṭuṇmukhe triṣṭuṇmukhayoḥ triṣṭuṇmukheṣu

Compound triṣṭuṇmukha -

Adverb -triṣṭuṇmukham -triṣṭuṇmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria