Declension table of ?triṣṭuṇmukha

Deva

MasculineSingularDualPlural
Nominativetriṣṭuṇmukhaḥ triṣṭuṇmukhau triṣṭuṇmukhāḥ
Vocativetriṣṭuṇmukha triṣṭuṇmukhau triṣṭuṇmukhāḥ
Accusativetriṣṭuṇmukham triṣṭuṇmukhau triṣṭuṇmukhān
Instrumentaltriṣṭuṇmukhena triṣṭuṇmukhābhyām triṣṭuṇmukhaiḥ triṣṭuṇmukhebhiḥ
Dativetriṣṭuṇmukhāya triṣṭuṇmukhābhyām triṣṭuṇmukhebhyaḥ
Ablativetriṣṭuṇmukhāt triṣṭuṇmukhābhyām triṣṭuṇmukhebhyaḥ
Genitivetriṣṭuṇmukhasya triṣṭuṇmukhayoḥ triṣṭuṇmukhānām
Locativetriṣṭuṇmukhe triṣṭuṇmukhayoḥ triṣṭuṇmukheṣu

Compound triṣṭuṇmukha -

Adverb -triṣṭuṇmukham -triṣṭuṇmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria