Declension table of ?triṣṭomā

Deva

FeminineSingularDualPlural
Nominativetriṣṭomā triṣṭome triṣṭomāḥ
Vocativetriṣṭome triṣṭome triṣṭomāḥ
Accusativetriṣṭomām triṣṭome triṣṭomāḥ
Instrumentaltriṣṭomayā triṣṭomābhyām triṣṭomābhiḥ
Dativetriṣṭomāyai triṣṭomābhyām triṣṭomābhyaḥ
Ablativetriṣṭomāyāḥ triṣṭomābhyām triṣṭomābhyaḥ
Genitivetriṣṭomāyāḥ triṣṭomayoḥ triṣṭomānām
Locativetriṣṭomāyām triṣṭomayoḥ triṣṭomāsu

Adverb -triṣṭomam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria