Declension table of ?triṣṭoma

Deva

NeuterSingularDualPlural
Nominativetriṣṭomam triṣṭome triṣṭomāni
Vocativetriṣṭoma triṣṭome triṣṭomāni
Accusativetriṣṭomam triṣṭome triṣṭomāni
Instrumentaltriṣṭomena triṣṭomābhyām triṣṭomaiḥ
Dativetriṣṭomāya triṣṭomābhyām triṣṭomebhyaḥ
Ablativetriṣṭomāt triṣṭomābhyām triṣṭomebhyaḥ
Genitivetriṣṭomasya triṣṭomayoḥ triṣṭomānām
Locativetriṣṭome triṣṭomayoḥ triṣṭomeṣu

Compound triṣṭoma -

Adverb -triṣṭomam -triṣṭomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria