Declension table of ?triṣṭha

Deva

NeuterSingularDualPlural
Nominativetriṣṭham triṣṭhe triṣṭhāni
Vocativetriṣṭha triṣṭhe triṣṭhāni
Accusativetriṣṭham triṣṭhe triṣṭhāni
Instrumentaltriṣṭhena triṣṭhābhyām triṣṭhaiḥ
Dativetriṣṭhāya triṣṭhābhyām triṣṭhebhyaḥ
Ablativetriṣṭhāt triṣṭhābhyām triṣṭhebhyaḥ
Genitivetriṣṭhasya triṣṭhayoḥ triṣṭhānām
Locativetriṣṭhe triṣṭhayoḥ triṣṭheṣu

Compound triṣṭha -

Adverb -triṣṭham -triṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria