Declension table of ?triṣṭha

Deva

MasculineSingularDualPlural
Nominativetriṣṭhaḥ triṣṭhau triṣṭhāḥ
Vocativetriṣṭha triṣṭhau triṣṭhāḥ
Accusativetriṣṭham triṣṭhau triṣṭhān
Instrumentaltriṣṭhena triṣṭhābhyām triṣṭhaiḥ triṣṭhebhiḥ
Dativetriṣṭhāya triṣṭhābhyām triṣṭhebhyaḥ
Ablativetriṣṭhāt triṣṭhābhyām triṣṭhebhyaḥ
Genitivetriṣṭhasya triṣṭhayoḥ triṣṭhānām
Locativetriṣṭhe triṣṭhayoḥ triṣṭheṣu

Compound triṣṭha -

Adverb -triṣṭham -triṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria