Declension table of ?triṇavasāhasra

Deva

NeuterSingularDualPlural
Nominativetriṇavasāhasram triṇavasāhasre triṇavasāhasrāṇi
Vocativetriṇavasāhasra triṇavasāhasre triṇavasāhasrāṇi
Accusativetriṇavasāhasram triṇavasāhasre triṇavasāhasrāṇi
Instrumentaltriṇavasāhasreṇa triṇavasāhasrābhyām triṇavasāhasraiḥ
Dativetriṇavasāhasrāya triṇavasāhasrābhyām triṇavasāhasrebhyaḥ
Ablativetriṇavasāhasrāt triṇavasāhasrābhyām triṇavasāhasrebhyaḥ
Genitivetriṇavasāhasrasya triṇavasāhasrayoḥ triṇavasāhasrāṇām
Locativetriṇavasāhasre triṇavasāhasrayoḥ triṇavasāhasreṣu

Compound triṇavasāhasra -

Adverb -triṇavasāhasram -triṇavasāhasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria